SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ श्री पार्श्वजिनस्तुतय: ७ ( ३० यगणगुम्फिता ) चिदानन्दकल्याणवल्ली वसन्तं लसन्तं महाप्रातिहार्यैः प्रधानैनिधानैः शिवानां नवानां विशिष्टगरिष्ठैः स्फुरद्भाग्यसौभाग्यलक्ष्मीं ददानं निदानं जनानां लसद्भक्तिभारैर्भृतानां शिवश्रीरमायाः क्षमाया अगारं नगाधीशधैर्येण वर्य, Jain Education International ४८३ जगज्जन्तुराजीमनोऽभीष्टसम्पादन प्रौढगीर्वाणवृक्षोपमानं प्रभावैः प्रभूतै त्रिलोकीत लैश्वर्यकारिस्वरूपैः सनाथं सदा विश्वनाथं यशोभिः सुशोभां समानैरमानैर्निशानाथमन्दारगङ्गातरङ्गोत्राणां समन्ताद् भृशं सञ्चरद्भिः शुभाभैः । नमन्नाकिनाथावली सेव्यमानं मदक्रोधमायाभयक्लेशमानादिदोषद्रुदावानलं प्रत्यलस्फातिभृत्प्रीतिदानैकशुद्धानुभावं भवगोगभङ्गी भिरङ्गीकृतं क्रान्तिमत्कान्तलावण्यपूरैः पवित्रैः पुनानं समग्रं महीमण्डलं प्रीणयन्तं प्रभाभिः, प्रसिद्धाश्वसेनक्षमाधीशवंशोद यक्षोणिभृत्शृङ्गारणद्वादशात्मानमात्मानमाशु प्रशस्तं परं सर्वदेवाधिदेवं स्फुरद्विघ्नविध्वंसबद्धावघानं जिनं पार्श्वनाथं नमामि त्रिसन्ध्यं त्रिशुद्धया प्रसिद्धं समग्राग्रिमानन्तसम्पत्कृते भावतोऽहम् ॥ १ ॥ अगाधं स्फुरद्दर्पकन्दर्पपूरैर्भवाम्भोनिधिं नित्यमुक्तावधिं मानमायामदक्रोधनक्रावलीसकुलं शोकसन्तापदुष्टापदालोलकल्लोलमालाकरालं दुरन्तातुलादृष्टपुष्टाम्बु सम्पत्कराक्रूर विद्युत्कषायैस्तु पातालकुम्भैरिवाकीर्णमध्यं, जराजातिपाठीनपीठोत्कटं सङ्कटं मोहवल्लीवितानैर्भृशं सर्वतः पूरितं भूरितृष्णापयोभिः प्रभूतैः प्रचण्डैः कुबोधोद्धुतोर्वाग्नि For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy