SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ श्रीपार्श्वजिनस्तुतयः ४७९ ५ ( अत्युक्ताजातौ स्त्रीछन्दः ) नेमिनाथं वन्दे बाढम् सर्वे सार्वाः शं मे दयात् सावं वाक्यं कुर्यात् सिद्धिम् कल्याणं मे दद्यादम्बा जय नेमिजिनेश्वर ! समुदयसमयाचार ! ॥ १ ॥ यतनाहूतपातक ! केवलकमलागार ! ॥ २ ॥ वन्दारुसुरासुरविपुलविलासविहार ! ॥३॥ तीर्थङ्करपदकजपुष्पन्धयमन्दार ! अथ श्रीपार्श्वजिनस्तुतयः । + १ ( तोटकछन्दः) कमठाम्बुदवृद्धिसमाधिकरा-मरभूरुहपल्लवकान्तिहरा । जिनपार्श्व ! तवोपरि भाति फणा, नवरत्नरुचिप्रचयैररुणा ॥१॥ जिनसंहतिरस्तु मुदे भविनः, खलु सज्जनमजनसत्कृतिनः । प्रप्रकासि दुग्धपयोधि निभा, दिवि तारकतां प्रतिपद्य युवा ।। २ ॥ वरिवस्यत जैनमताम्बुपति, पुरुषोत्तमसेवितगोनिकरम् । क्षतदुर्गतिरत्नवितानिकरं, (करुणालिप्रफुलकरा)म्बुरुहम् ॥३॥ बिभृते निभृतालिविकासगृह, वरपुस्तकसन्महनाधिधयो। धुवमर्विततां गिरमध्यधिये, ................... ........ ? ॥४॥ १ इयं स्तुतिः पू. आ. श्रीविजयसेनसूरिश्वरजी म. शिष्य पू. मुनिश्री कमलविजयेन कृता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy