SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ ४७८ स्तुतितरङ्गिणी : अष्टमस्तरज +३ ( स्रग्धराछन्दः ) सत्पद्याहस्तयुक्तो नगनिकरगडो निर्झरोदानवारि, जीयाचैत्योच्चकोष्टो जगति चिरमसावुजयन्तो गजेन्द्रम् । यत्रोपर्यासनस्थो यदुकुलतिलकः शीलसंवर्मिताऽङ्गो, नेमिविश्वैकवीरस्त्रिभुवनदमनाऽनङ्गजेता चकास्ति शैलश्रीरवताऽऽख्यजिनगृहविसरो तुङ्गशृङ्गाग्रसंस्था, स्फूर्जचञ्चन्मरीचिः सुकनककलशश्रेणिरुद्योतिताऽऽशा । मोक्षाध्वप्रस्थितानां जगति तनुभृतां दुस्तमस्तोमभेत्री, भूयादुचन्थितिस्था प्रवरमणिमयि दिप्रदिपालिकेव अक्षरार्थः सुवर्णोत्तमपदकवराऽलङ्कृतश्रीनिवासो, नित्यं यो माननीयः सुरनरविसरैर्देवताऽधिष्ठितश्च । सिद्धान्तो ह्यप्रमेयैर्निधिरिव सुमहान्दुःखदौर्गत्यहन्ता, भव्यानां सोऽस्तु चित्रं परमपदमवनौ यक्षमाभूमिरेषः ॥ ३ ॥ पत्युर्भातोजयन्तं प्रति परिचलिता नेमिनाथं स्मरन्ति, या देवीत्वं प्रपेदे द्विजवरदयिता मृत्युमासाद्य सद्यः । पुत्राङ्का चाऽऽम्रलुम्बि कलितकरतला प्रौढसिंहाधिरूढा, कुष्माण्डी नामदेवी दुरितभरहरा साऽस्तु सङ्घस्य नित्यम् ॥ ४ ॥ ४ ( अत्युक्ताजातौ स्त्रीछन्दः ) नेमि नाथं वन्दे बाढम् सर्वे सार्वाः सिद्धिं दद्युः जैनी वाणी सिद्धयै भूयात् वाणी विद्यां दद्याद् ह्यद्याम् ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ ॥ ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy