SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ ४७६ स्तुतितरङ्गिणी : अष्टमस्तरङ्गः अथ श्रीनमिजिनस्तुती।। __ +१ ( द्रुतविलम्बितवृत्तम् ) नमिजिनाय नमः परमात्मने, भवतु योगवशीकृतयोगिने । कुशलशा लिवनस्तनयित्नवे, भुवनभावनभासनभानवे अमलकेवललोचनलोकनाऽ-गलदमगुलमङ्गलमजुलाः ।। अवृजिना वृजिनाऽपहृतिं जिना, ददतु वो महता महताशयाः ।। २ ।। प्रवचनामृतपानमनन्तरं, कुरुत भूपरमाः परमार्हताः । भवति वो यत एव सुनिर्वृत्ति, विधिवताऽऽधिवतापि यदाहतम् ।। ३ ॥ भगवती भवतु श्रुतदेवता, शिवशताय हिताय कृतादरा । विजयसेनगुरुक्रमसेविनां, सुमनसां मनसामभिनन्दना ॥ ४ ॥ __ +२ ( द्रुतविलम्बितवृत्तम् ) * विजयते विजयाङ्गजतीर्थकृत् , परिकरो परम: परमागमः । सुरवरः स्पृहणीयगुणोञ्चयो, विजयसेनगुरोः कमलोदयः ॥ १ ॥ अथ श्रीनेमजिनस्तुतयः। १ ( द्रुतविलम्बितवृत्तम् ) कमलवल्लपनं तव राजते, जिनपते ! भुवनेश ! शिवात्मज ! । मुकुरवद् विमलं क्षणदावशात् , हृदयनायकवत् सुमनोहरम् ॥ १ ॥ सकलपारगताः प्रभवन्तु मे, शिवसुखाय कुकर्मविदारकाः । रुचिरमङ्गलवल्लिवने घनाः, दश तुरङ्गमगौरयशोधराः ॥ २ ॥ १ पू. मुनिराजश्रीकमलविजयेन १६९७ लीपीकृतम् । * इयं स्तुतिः चतुर्शः उच्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy