SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ श्रीकुन्थुजिनस्तुतिः अशिवगमनतूरं, तत्त्वभाजामदूरं, शृणुत वचनपूरं, चाहतां कर्णपूरम् जिनपनवनसारा, नश्चमत्कारकाराः, श्रुतमितसुरवाराः, कर्मपाथोधितारा । शुभतरुजलधाराः, सारसादृश्यधारा, ददतु सपरिवारा, मङ्गलं सूपकाराः ___ ४ ( अत्युक्ताजातौ स्त्रीछन्दः ) । दद्यादर्हन् शान्तिः शान्तिम् सार्वस्तोमं स्तौम्यस्ताघम् सिद्धान्तः स्ताज्जैनो मुक्त्यै निर्वाणी वो विघ्नं हन्यात् ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ ॥४॥ अथ श्रीकुन्थुजिनस्तुतिः । १ ( तोटकछन्दः ) वशी कुन्थुवती तिलको जगति, महिमा महती नत इन्द्रतती । प्रथितागम ज्ञानगुणा विमला, शुभवीरमता गान्धर्वबला ।। १ ।। अथ श्रीअरजिनस्तुतिः। १ ( द्रुतविलम्बितवृत्तम् ) अरविभुरविभूतलद्योतकं, सुमनसा मनसार्चितपङ्कजम् । जिनगिरा न गिरा परतारिणी, प्रणत यक्षपति वीर धारिणी ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy