SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ २७४ स्तुतितरङ्गिणी : अष्टमस्तरङ्गः शिवपथकथां तथ्यातीर्थाधिपाः प्रथयन्तु नः, पृथुलदवथु द्राक् कुर्वन्तु श्लथां च भवव्यथाम् । मणिघृणिमिषाद्येषामाज्जुः पतन्ति पदोरदो विमलमनसां चेतांसि श्रीजिनाः प्रजयन्तु ते ॥ २ ॥ जिनपतिमतक्षोणिगाथ प्रकाशयनाथता, मयि मयि शुचिः स्वर्गोपाङ्गी सुवर्णमणीनिधिः । विदितचरितोऽस्तोके श्लोकः सदर्थकदर्थितः, प्रतिभटगट: स्तुत्यस्तुत्यानुशासनदर्शनः ॥ ३ ॥ गरुडसुकृतित्राणो हतोवंशात्वयारुणा, तरदृशादृष्टः कालः प्रकम्पदरातुरः पद । बलगता शक्तो युक्तं सदण्ड धरोधुना, विनवितमिमधन्यमन्यं जनसुखीनं कुरु +३ ( मालिनीवृत्तम् ) सुकृतकमलनीरं, कर्मगोसारसीरं, मृगरुचिरशरीरं, लब्धसंसारतीरम् । मदनदहनवीरं, विश्वकोटीरहीरं, श्रयति गिरिपधीरं, शान्तिदेवं गभीरम् ॥ १ ॥ जलधिमधुरनादा, निस्सदा निर्विषादाः, परमपदरमादा-स्त्यक्तसर्वप्रमादाः । दलितपरविवादा, भुक्तदत्तप्रसादा, मदकजशशिपादाः, पान्तु जैनेन्द्रपादाः ॥ २ ॥ दुरिततिमिरसूर, दुर्मतास्कन्धशूरं, कुहठफणिमयूरं, स्वादुजिद् हारहूरम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy