SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ श्री आदिजिनस्तुतयः ३ ( वसन्ततिलकावृत्तम् ) गीर्वाणमौलिक मणिरत्नशिखाकलापचञ्चन्मरीचिनिचयाऽर्चितपादपीठम् । चामीकरद्युतिसमप्रभविश्वनाथं, प्रातः प्रणौमि परमेश्वर नाभिसूतम् क्षीरोदवारिपरिपूर्णमहासुगन्धमत्तभ्रमद्भमरगुञ्जरवाऽभिरामैः । ये स्नापिताः सुरगिरौ मणिरत्नकुम्भैः, शर्जिनाः प्रवितरन्तु हितानि नस्ते स्याद्वादभीमनखचक्रविराजितांऽहिः, सत्साधुकारिमुखपञ्जर मध्यवासी । गर्जन् कुवादिकलिकुञ्जरदर्प भेदी, जैनाऽऽगमो जयतु के सरिवत्प्रभाते दर्पोद्धतद्विरदष्टष्ठमधिष्ठितो यः स्फारस्फुरत् रुचिररत्नकिरीटकोटिः । नानामणिप्रकररञ्जितपादपीठः, प्रातस्तनोतु मम शर्म कपर्दियक्षः ॥ १ ॥ Jain Education International For Private & Personal Use Only ४६९ ॥ २ ॥ + ४ ( अनुष्टुभ् ) युगादिपुरुषेन्द्राय युगादिस्थितिहेतवे । युगादिशुद्धधर्माय, युगादिमुनये नमः ऋषभाद्यावर्द्धमानान्ता, जिनेन्द्रा दश पञ्च च । ॥ ३ ॥ ।। ४ ।। त्रिकवर्गसमायुक्ता, दिशन्तु परमां गतिम् ॥२॥ जयति जिनोक्तो धर्मः, षडुजीव निकायवत्सलो नित्यम् । चूडामणिरिव लोके, विभाति यः सर्वधर्माणाम् ॥ ३ ॥ ॥ १ ॥ www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy