SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ ४७० स्तुतितरङ्गिणी : अष्टमस्तरका सा नो भवतु सुप्रीता, निर्ऋतकनकप्रभा । मृगेन्द्रवाहना नित्यं, कूष्माण्डीकमलेक्षणा + ५ ( कामक्रीडावृत्तम् ) उद्यन्सारं शोभागारं पुण्याधारं श्रीसारं, श्रेयस्कारं नित्योदारं कान्ताकारं निर्मारम् । प्रेक्षावन्तं वन्देऽहं तं प्रोद्यद्दन्तं श्रीमन्तं, रम्भागेयो मोहाजेयो बुद्धयध्येयो नाभेयः ॥ १ ॥ सेव्यं व्यक्ते नित्यासक्ते श्रद्धायुक्ते सद्भक्तैः, ज्योतिस्तारं चर्चाचारं सद्योदारं दातारम् । सार्वव्रातं व्यस्तासातं बुद्धयध्यातं विख्यातं, विद्यावृन्दं वन्देऽमन्दं सम्पत्कन्दं सानन्दम् ॥ २ ॥ 9 २ स्तोष्येऽहं संतापध्वंसं स्फुर्जच्छंसं सिद्धं तं, 11 8 11 ३ नित्याह्लादं सन्तोन्मादं सद्विद्यादं सद्वादम् । ४ श्रीसिद्धान्तं स्पष्टीमन्तं कामं कान्तं कामान्तं, भव्यैध्येयं जालामेयं ज्ञानादेयं माहेयम् ॥ ३ ॥ चक्रेश्वर्या चञ्चच्चर्या रोचिर्वर्या सत्कार्या, जैनाद्विष्टा नष्टारिष्टा सर्वोत्कृष्टा स्वर्ज्येष्ठा । शोभासारा सालङ्कारा रम्याहारा गीस्तारा, सङ्घस्फारा-ज्येयादारा दृप्यत्तारा भूत्यै स्तात् ॥ ४॥ Jain Education International १ सद्यादारम् । २ सद्वंशम् । ३ शान्तोन्मादम् । ४ दृष्टिमन्तम् । ५ जालमेयम् । ६ ह्यादेयम् । For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy