SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ ४६८ स्तुतितरङ्गिणी : अष्टमस्तरङ्गः चित्तेगहारं रिउदप्पदारं, दुक्खग्गिवारं समसुक्खकारं । तित्थेसरा दितु सया निवारं, अपारसंसारसमुद्दपारं ॥२॥ अन्नाणसत्तुक्खलणे सुवप्पं, सन्नायसंहीलियकोहदप्पं । संसेमि सिद्धंतमहो अणप्पं, निव्वाणमग्गे वरजाणकप्पं ॥३॥ हंसाधिरूढा वरदानधस, नाएसरी नाणगुणोववण्णा। निचपि अम्हे हवउ प्पसन्ना, कुंदिदुगोक्खीरतुसारवन्ना ॥ ४ ॥ २ ( वसन्ततिलकावृत्तम् ) भक्तामरप्रणतमौलिमणिप्रभाणामुद्दीपकं जिनपदाम्बुजयामलं ते । स्तोष्ये मुदाऽहमनिशं किल मारुदेव !, दुष्टाष्टकर्मरिपुमण्डलभित्सुधीर ! ॥१॥ श्रीमजिनेश्वरकलापमहं स्तुवेरमुद्योतकं दलितपापतमो वितानम् । भव्याम्बुजातदिननाथनिभं स्तवीमि, भक्त्या नमस्कृतममर्त्यनराधिराजैः ॥२॥ वर्या जिनक्षितिपतेत्रिपदीमवाप्य, गच्छेश्वरैः प्रकटिता किल वाग्मुदा या। ... सम्यक् प्रणम्य जिनपादयुगं युगादावेवं शुभार्थनिकरैर्भुवि साऽस्तु लक्ष्म्यै ॥३॥ यक्षेश्वरस्तव जिनेश्वर ! गोमुखाः , सेवां व्यधत्त कुशलक्षितिभृत्ययोदः । त्वत्पादपङ्कजमधुव्रततां दधानो, वालम्बनं भवजले पततां जनानाम् ॥४॥ - १ सज्झुत्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy