SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ४५२ स्तुतितरङ्गिणी : सप्तमस्त भक्तिव्यक्तिकुतुहलाऽऽवलिमिलत्र्यलोक्यलोकान्तिकास्ते जीयासुरजैय्यमोहजयिनः सर्वे जिनेन्द्राश्विरम् ॥२५॥ यस्याऽत्यद्भुतचक्रवर्तिपदवीदेवेन्द्रराज्यादयो, नित्याऽऽनन्ददशा मनोज्ञसुमनश्रीताण्डवाऽऽडम्बरम् । भूयः पुण्यरुसः समुन्नतमतिः श्रेयःफलाऽलङ्कृतश्चित्रं यः सुगतिक्रियस्तमसमं वन्दे जिनेन्द्राऽऽगमम् ॥ २६ ॥ भ्राजिष्णुः कविचक्रवल्लभपदा या पुण्डरीकश्रिया, बिभ्राणा सुभगं भविष्णुभवनप्राधान्यमुद्यद्यशः । चित्रं जाड्यहरैरसर्बहुविधैरानन्दनीश्रोतसां, देवी साऽस्तु सरस्वती भगवती. नैर्मल्यमाल्याय मे ॥ २७ ।। + ४ (मालिनीछन्दः) जयपयडपयावं, मेहगंभीररावं, भवजल(निधि)नावं, नायनीसेसभावं । हणीअकुसुमचावं, दोसकांतारदावं, पढमजिण(म)पावं, वंदिमो छिन्नतावं ॥१। सिवनिलयतिलकं, रागदोसेहि मुकं, - जणजणीअचमकं, भिन्नसंसारचकं । नमह नमिरसकं, मोहसेणाधसकं, अजियमजीअवकं, नायतेलुकतकं ॥२॥ पणयकयपसाया, कामदिन्नावसाया, .. चलियभवविसाया, पत्तनिव्वाणसाया। सुरतरुमणिपाया, दितु नालीअछाया, समसुहमणिदाया, संभवो सेयसाया ॥ ३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy