SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ पू. मु. श्रीशान्तिविजयजी म. प्रणीता-स्तुतिचतुर्विंशतिका ४५३ ॥४॥ विलसिरगुणसत्थं, सव्वलोए पसत्थं, पयडियपरमत्थं, कम्मनासे समत्थं । पसमियकुमयत्थं, नायनिव्वाणसत्थं, - समरह समणत्थं, तित्थनाहं चउत्थं सिरि सुमइजिणेसं, रत्तिरत्तीदिणेसं, ___ गयसयलकिलेसं, मुक्कनीसेसलेसं। पणयपयसुरेसं, लद्धसिद्धीनेवसं, फुरियनयविसेसं, वंदिमो सायकेसं कमलविमलदेहं, नाणलच्छीइ गेहं, जणियजणमणेहं, सीलसंपत्तिरेहं । सुकयवणसुमेहं, भत्तिसंभंतरेहं, __ पउमप्पहमणेह, तित्थनाहं नमेहं वरकणयसुवन्नो, लोअविछन्नविन्नो, परमपयपवन्नो, छिन्नसंसाररन्नो। असरिसगुणगन्नो, पुन्नकारुनपन्नो, हवउ जसकिरन्नो, मे सुपासो पसन्नो विसयविससमंतं, गित्तुसुद्धं वयंतं, चइअभवमणंतं, जोगऊ मुत्तिकंतं। अणुदिणमरिहंतं, लोयपूयं पसंतं, परमगुणमहंतं, सेव चंदप्पहं तं जय पयडजसोहं, पत्ततिल्लकसोहं, भुवणविहियबोहं, दड्ढकम्मप्परोहं । १. “पयडि ' इति पाठान्तरम् । २ रत्ति-रागः । ॥६॥ ॥७॥ ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy