SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ 1. मु. श्रीशान्तिविजयजी म. प्रणीता-स्तुतिचतुर्विंशतिका मन्दारद्रुममञ्जरीगुरुतरामुनिद्रतां विभ्रती, भृङ्गणामिव तद्यशः परिमल: प्रोल्लाससौभाग्यभूः । विश्वस्यापि शुभं युजीवितमिवोपास्तिर्यदीया जिनो, जीयाञ्चन्द्रमरीचिवी चिरुचिरः चन्द्रप्रभ स प्रभुः यत्पादाऽम्बुजभव्यभक्तिललितैः सद्यः प्रसादीकृता, विद्वद् प्राप्यसमागमाः प्रतिभवं सर्वाः शुभाः सम्पदाः । नित्याऽऽनन्दमयीमिवाऽद्भुतदशां पुंसां दिशन्त्यो भृशं, तं ध्यायामि समृद्धिधाम सुविधिं ध्येयं त्रिसन्ध्यं बुधैः ॥ ९ ॥ यः कन्दर्प सदर्पसर्पदलने प्रोद्दामसर्पाssसनः, कल्याणदुममञ्जरी जितनखश्रेणीमरीचिक्रमः । तं विश्वत्रयजन्तुगोचरकृपासान्द्रं जिनेन्द्रं मुदा, वन्दे शीतलकान्तिशीतलगिरं श्रीशीतलस्वामिनम् देवानां बहुकोटिभिः परिगतं सेवोत्सवं कुर्वतां, निस्सामान्यगुणाऽतिरेकसुभगं सर्वज्ञताऽलङ्कृतम् । सर्वाऽङ्गद्युतिचक्रवालललितैर्नेत्राऽमृतश्राविभि:, ४४९ Jain Education International ॥ ८ ॥ श्रीश्रेयांसजिनं चये श्रुतवतां श्रेयः श्रये विश्रुतम् ॥ ११ ॥ उद्यन्मोह महामही रुहलता भङ्गाय मत्तद्विपो, For Private & Personal Use Only ॥ १० ॥ मिथ्याज्ञानरजोऽवधूननविधौ धूतद्रुमुद्राऽनिलः । नित्यं यः स्तवनीयचारुचरितो वाचा च वाचस्पतेः, पूज्यैः पूज्यपदाऽम्बुजः स जयति श्रीवासुपूज्यो जिनः ।। १२ ।। अक्षेमं क्षणते क्षणादपिदवज्वालावलीव दुमं, पुष्पाणीव तनोति पुष्पसमयः कल्याणनीसम्प्रदम् । देवौघः प्रभु वः प्रभुशुभगते सिन्धुसुधाया इव, तं वन्दे विमलं जिनेन्द्रममलं कैवल्यलक्ष्म्याः कुलम् ॥ १३ ॥ www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy