SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ पू. मु. श्री शान्तिविजयजी म. प्रणीता-स्तुतिचतुर्विंशतिका ज्ञानोदये प्राप्य सुराऽसुरेभ्यः समुन्नतिं कामदमेन येन । मुक्तिश्रिता पार्श्व ! विधेहि स त्वं, समुन्नति कामद ! मे नयेन ||२३|| मोहादतीतस्य तवे-श !, वीर ! सुधीर ! सौभाग्यमुदप्रमायात् । मुक्त्यङ्गनालोभन ! यः स्तुते स्म, सुधीरसौ भाग्यमुग्रमाऽऽयात् ||२४|| प्रसादतो वः शिवसद्मपद्म-परागपूरा: ! जितकाममायाः । वृद्धि जिना यान्तु नितान्तकान्ताऽ - परागपूरा जितका ममाऽऽयाः ||२५ ३ यस्तै ननाम श्रुत ! मोहरेणु-प्रभञ्जनस्य प्रभवेहितस्य । । - सदा प्रसादं तमसोगभस्ति-प्रभं जनस्य प्रभवेहि तस्य ॥ २६ ॥ यस्तावकं भावयति प्रभावं पद्मासनाऽऽस्ये ! श्रुतदेवी ! तारम् । भयादसौ मोहमयात्स्वमिन्दु - पद्माऽऽसनाऽऽस्ये ! श्रुतदे!ऽवीताऽरम्।।२७ ६ + ३ ( शार्दूलविक्रीडितवृत्तम् ) पद्मानामिव पद्मबन्धुरुचयः श्रेयः प्रबोधश्रियो, पुंसां यस्य युगादिवासरमुखे कारुण्यपुण्या गिरः । आजन्माऽपि महर्द्धभासुरवरैः प्रारब्धसेवोत्सवं, वन्दे नाभिनरेन्द्रनन्दनजिनं तं देवदेवं मुदा चिन्तारत्नगुरुप्रसादललितैः प्रस्पर्द्धये वाधिकं, भक्तानां वितथार्थसार्थविषयश्रद्धामवन्ध्यां दधौ । ४४७ Jain Education International १ मुक्तिस्थितिरूपम् । २ प्रान्तपद्यत्रयेण साकं भण्यते तदा स्तुतिचतुर्विंशतिका भवति । ३ आवृत्त्या रत्नत्रयीप्राप्तिः । ૪ कर्माविवक्षाय षष्ठीति विज्ञेयम् । ५ हे प्रभो ! एहि इति पदच्छेदः । ६ हे चन्द्र लक्ष्मीतिरस्कारिमुखे ! । For Private & Personal Use Only ॥ १ ॥ www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy