SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ४४४ १ मनसि जिनवराणां धेहि नम्राऽमराणां, स्तुतितरङ्गिणी शिवतरुमुदिराणां स्तोममस्तस्मराणाम् । भवभयभिदुराणां, सद्गुणैर्मे दुराणां, गतकुगतिदराणां, देवदत्ताऽऽदराणाम् त्रिभुवनविबुधाऽऽरा - मावलीवृद्धिधारा, धरघनतरधारा, भिन्नमायामृधारा । भवतरुसुसुधारा-माऽऽप्तवाचाऽसिधारा, परिगतविविधारा, रातु शं शर्मधारा विधुरिव मुखमाया, तीहितार्थगमायाः, श्रियमतिसुखमायाः, सर्ववित्सङ्गमायाः । निरुपममहिमा याड - मस्तसम्मोहमाया, : सप्तमस्तस् Jain Education International ।। २५ ।। दिशतु शुभतमाया, भारती सा रमाया ॥ २७ ॥ ॥ २६ ॥ + २ ( आख्यानकीछन्दः ) * यत्राऽखिलश्रीः श्रितपादपद्म-युगा दिदेव स्मरता नवेन । सिद्धिर्मयाऽऽप्या जिन!तं भवन्तं युगादिदेव ! स्मरतानवेन ॥ १ ॥ समुद्भवो येन समूलदाहं, देहे सदाभाविजयाऽङ्गजस्य । शिवं दिशन्तामजितस्य तस्य, देहे सदाभा विजयाऽङ्गजस्य ॥२॥ ३ ४ चेतस् ! त्यजाऽऽर्तिं स्मरणैकतानं, कल्याणरुच्या भव शम्भवस्य । त्वं च प्रभो ! मामनुकम्पयाऽऽशु, कल्याणरुच्याभ ! वशं भवस्य || ३ ५ For Private & Personal Use Only * १ प्रान्तपद्यत्रयेण साकं भण्यते तदा स्तुतिचतुर्विंशतिका : भवति । श्रीसोमप्रभसूरीश्वराणांकृतिरियम् । २ विपरीताख्यानिकीछन्दः । ३ ४ इन्द्रवज्रावृत्तम् । ५ च शब्दस्य अप्यर्थः । पू. आ. दग्धः www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy