SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ . मु. श्रीशान्तिविजयजी म. प्रणीता-स्तुतिचतुर्विशतिका ४४३ सुकृतभरवयोऽगं, संस्तुवे साभियोगं, कृतकुगतिवियोगं, ज्ञाततत्त्वप्रयोगम् ॥ १९ ॥ विगणितभवकारं, ध्वस्तमोहान्धकारं, कविपिकसहकारं, सर्वसम्पत्तिकारम् । कृतमदननिकारं, सुव्रतं विर्विकारं, हृदि धर भविकाऽरं, कृत्तकर्मप्रकारम् ॥ २० ॥ विधुरितरतिकान्तः, संनमद्भूमिकान्तः, कृतनरनरकाऽन्तः, च्छिन्नमौध्येन्दुकान्तः । । जिननमिरपकान्तः, श्रेयसे मुक्तकान्तः, शिवरतिरतिकान्तः, क्लेशमेघाऽहिकान्तः ॥२१॥ विपुलतर वने मे-रावमत्यैर्विनेमे, मुदितजलधिनेमे, भक्तचित्तैरनेमे । कुमतविपिननेमे, सत्त्वभीकालनेमे, विथि जिन!भुवने मे, शर्म दिश्याः स नेमे ! ॥२२॥ धर खग इव पत्त्रं, भोगिधीताऽऽतपत्त्रं, गतिसितजितपत्त्रं, भित्यहिश्रीशपत्त्रम् । मुखजितशतपत्त्रं, दृग्जिताऽम्भोजपत्त्रं, स्मयतरुकरपत्त्रं, मर्त्य ! पार्श्व विपत्त्रम् ॥ २३ ।। सुरकलितसवेश-प्राप्नुवन्तं स्तुवे शं, __ चरमजिनगवेशं, क्रोधभूभृद्वेशम् । प्रकटगुणनिवेशं, प्रोन्नमदानवेशं, स्मयनिचयसवेशं, शान्तशोकप्रवेशम् ॥२४॥ १ भवकारागृहम् । २ अखण्डे । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy