SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ४४२ विधुरितकुमताऽऽरं, भाऽस्त भूयोवतारं, शिवपदमसुमन्तं योऽनयन्नीतिमन्तं, १ कुत्रशयशितितारं, कीर्तिपूराऽस्ततारम् ॥ १४ ॥ भज मनुज ! वमन्तं, प्राज्ञपद्मांशुमन्तं, विरतिविरतिमन्तं, भानुसूनुर्नमन्तम् । वृजिनमनवमं तं संनमद्भूमिमन्तम् ॥ १५ ॥ , २ प्रबलगुणनिशान्तं, मोहनिद्रानिशान्तं, स्तुतितरङ्गिणी : सप्तमस्तरम कृतविरसदशाऽन्तं स्तौमि शान्ति प्रशान्तम् । " गतमदनवशाऽन्तं प्रोन्नमद् द्यो निशान्तं, ३ जिनपमसदृशाऽन्तं, भव्यसेव्याऽकृशान्तम् ॥ १६ ॥ रतिरतिरतिनाथः, प्रोन्नमन्नाकिनाथः, सदतिशय सनाथः, प्रीतिपद्मांशुनाथः । मदमधुयदुनाथः, श्लोकनुन्नाऽहिनाथः, स्मितशशिपशुनाथः, श्रेयसे कुन्थुनाथः ॥ १७ ॥ विषयमिहममाsर !, श्रीजिनत्यक्तमार !, सुत्ततिततिरमार !, छद्मममघमार ! | जय विपदऽदमार ! क्रौञ्चनाशे कुमार !, प्रदलितविषमाऽर-त्यादिदोषाऽऽगमाऽर ! ॥१८॥ शिवफलविनियोगं, मल्लिनाथं सुयोगं, Jain Education International त्रिदशधृतनियोगं, हृतदुष्कर्मयोगम् । १ रजतम् । २ प्रभातम् । ३ स्वरूपम् । ४ आज्ञाम् । For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy