SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ पू. मु. श्रीशान्तिविजयजी म. प्रणीता-स्तुतिचतुर्विंशतिका ४४१ श्रय मनुज ! निरामं, पुष्पदन्तं विरामं, कुमतिपथविरामं, नम्रदेवारिरामम् । निचितमुदितराम, लास्यलङ्केशराम, गतरतसमरामं भूरिशोभाऽभिरामम् ॥९॥ नमदमरनिकायं, शीतलं काम्यकायं, दितनरनरकाऽऽयं, सद्यशः कारकाऽयम् । प्रणमत भविका यं, प्रास्तवीत् शस्तकायं, सुरततिरनकार्य, भाजितस्वर्णकायम् ॥१०॥ भज जन ! परमेनं, विष्णुजन्मानमेनं, कुसुमधनुरुमेनं, नम्रकम्रक्षमेनम् । बदनजिततमेनं, वारिशर्मागमेनं, तमविरतितमेनं, कष्टतारिष्टमेनम् ॥११॥ अतिशयबलकाम-व्याप्तिसन्नप्तिकाम द्विडदरनरकाऽमः, सिद्धिसौधेऽर्तुकामः । मम मनसि निकाम-प्रोल्लसत्कीर्तिकामः, त्रिभुवनतिलकाऽऽम !, त्वं महाङ्काऽस्तकामः ॥ १२॥ असमशमथभोगं !, सत्त्वसङ्घातभोगं, निजजनननस्ताऽगं, त्वां स्तुवेऽसम्प्रभोगम् । विमल ! विमलभोगं, प्राप्तकैवल्यभोगं, चरणनतनभोगं, पापपांशौ नभोगम् ॥ १३ ॥ मनकजसवितारं, चारुचारित्रतारं, निज हृदि कुरुताऽरं, श्रीअनन्तं गताऽऽरम् । १ परशुरामम् । २ स्वभावम् । ३ वायुम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy