SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ४४० १ चरणनतरसेनः, पुण्यलक्ष्मीरसेनः, कपटशकटसेनः, सौम्यहत्सारसेनः पृथुकुमतकुरङ्ग - प्राणपीडाकुरङ्ग विगतयुवतिरङ्गः, सम्पदायै तुरङ्ग प्रभुसदृशनिरङ्गः, सिद्धियाने तुरङ्गः । ३ सितरुचिघनसार - स्फीतकीर्तिप्रसारः, ध्वज जिनपरिरङ्गः, कीर्तिगङ्गातरङ्गः स्तुतितरङ्गिणी : सप्तमस्तरङ्गः प्रतिघभुजगसार-छेदने पक्षिसारः । दिश सुमतिरसाऽऽरः, स्थैर्यधूताऽद्रिसारः, ४ भविकभविकपद्मः, शोकसन्तापपद्म शमसमशमसारः, पुण्यपाथोविसारः ॥५॥ व्यतिकरवधपद्मः, द्वेषिसंशोभिपद्मः । 11 3 11 जय किशलयपद्मः, श्रीजिनाधीशपद्म प्रभ ! मुनिजनपद्म- प्रीणनांऽशुर्विपद्मः ॥६॥ भवभयतिमिराग-स्त्यक्तसंसाररागः, मदनमदविभाव - स्वन्तकारीस्वभावः, Jain Education International ॥ ४ ॥ श्वसितजितपरागः, स्वस्तिकाऽङ्को निरागः । जिनपतिरसुराग, द्वेषिकॢप्ताऽङ्गरागः, ५ सुखय सुखसुरागः, पापचन्द्रोपरागः ॥ ७ ॥ अपहृतपरभावः, श्रीशचन्द्रप्रभाव, प्रथितपृथुविभाव-ज्ञातसंसारभावः । सुकृतिकृतिशुभाssवः, सार्वमासुप्रभावः ॥ ८ ॥ १ समुद्रः । २ मत्स्यः । ३ निधानम् । ४ सर्पः । ५ कल्पवृक्षः । For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy