SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ पू. मु. श्री शान्तिविजयजी म. प्रणीता-स्तुतिचतुर्विंशतिका ४३९ *तविशतियर्गधोभुवनस्थिता, नरमरुत्सदकृत्रिमक्रित्रिमाः। महदनागतभूतभवन्तओ !, ददतु तीर्थकृतो मम निर्वृतिम् ॥ २६ ॥ गणयगौतमवागनुयोजना, गमगमागमगम्यगमो गमात् । भविजनो लभतेप्सितमागमाद् , युगलिलोक इव त्रिदिवागमात् ॥२७॥ जिननियोगनियोगनिषङ्गिणां, प्रवचनाऽऽप्तहितप्रवणश्च मे। शमयतामुपरागमुमङ्गलं, प्रथयतु प्रथमश्वरधीश्वर ॥२८॥ [अथ प्रशस्तिः ] इति यतिनजिना ऋषभाऽऽदयः, सुतपभानु विनेयक शान्तिना । कृति कृते पृथुकेन मयेडिता, ददतु शाश्वतशर्म महोदयम् ॥ २९ ॥ अज्ञातकर्तृ-यमकबद्धचतुर्विंशत्यादि जिनस्तुतयः। + १ ( मालिनीवृत्तम् ) सकलसुखनिदानं, भक्तिमत्कोविदाऽऽन न्दनमसुपथदानं, कर्मकन्दाऽवदानम् । सुरभिमृगमदानं, मारुदेवं सदाऽन न्तनयविहितदानं, नौमि कन्दर्पदानम् ॥१ ॥ निखिलगुणनिधानं, मुक्तिकान्ताऽवधानं, ___ वरशमथविधानं, सिन्धुराऽङ्कप्रधानम् । परिहृतपरिधानं, ज्ञानलक्ष्मीदानं, नमत सदभिधानं, पापहत्संनिधानम् प्रमुदितवरसेनः, प्रास्तपुष्पेषुसे-नः, पृथुतरतरसे-नः, शम्भवः श्रेयसे नः। *प्रान्तपद्यत्रयेण साकं भण्यते तदा स्तुतिपञ्चविंशतिका भवति। १ शान्तिविधायकम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy