SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ४३० स्तुतितरङ्गिणी : सप्तमस्तरङ्गः पू. मुनिराज श्री हेमविजयजी महाराज - प्रणीता - यमकबद्ध स्तुति चतुर्विंशतिका + १ ( द्रुतविलम्बितवृत्तम् ) श्रियमशेषसुरासुरशेखर - क्षरदपारसुमैः कलितक्रमः । दिशतु वः करुणारससागरः, स वृषभो वृषभो वृषभोगवान् ॥ १ ॥ १ २ ॥ २ ॥ तमजितं जितशत्रुधराधिपाऽ - न्वय कुशेशयभानुमभिष्टुमः । स्मरधुरं हृदि न प्रभुरस्मर-नरमणीरमणीरमणीयताम् यदुपमां वसुधा न सुधास्वधा - च्छ्रितसुरासु भुजङ्गभरासु च । कुरु दृशं मयि शम्भव ! धीरता - नगविभो ! गवि भोगविभोर्जितः ||३|| अलिरिवाऽम्बरुहे कमलाऽऽलयो, वसतु वः स मनस्यभिनन्दनः । कृतिततिर्यमजर्यधियां लस- महसमाऽहसमाऽऽह समाऽऽस्पदम् ||४| मृगदृशां न दृशामवलोकनै - मनसि यस्य तव स्थितिरादधे । सुमतितीर्थपते ! त्वमसौ सतां, कुलमवालमवालमवामदृग् ॥ ५ ॥ त्वभिता अभिवन्दितनन्दिता-स्तनुमतामहरन्नधधोरणीम् । जिन ! भवान् विजहार यकासु स-द्वसुधरासु धरासु धरात्मज ! ||६|| तरुरिव सदां स समीहितं दिशतु वः पृथिवी तनुर्भूर्जिनः । यमवलोक्य समे रसमाऽऽश्रयन्ननवमं नवमं नवमङ्गिनः भवतु वः परमाय रमाऽऽत्मज - स्मयकृताऽपगताऽऽशय कौतुकः । स्मितदृशां निकरे रजनीकरो - महसे महसे महसेनसू : ४ ॥ ७ ॥ || 2 11 १ धर्मराज्यवान् । २ कमलभानुम् । ३ मैत्री मतीनाम् । ४ अनवमंप्रधानम् । ५ अवचूर्यां ' मृगदृशाम् ' । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy