SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ __ पं. श्रीचारित्ररत्नगणिप्रणीता-स्तुतिचतुर्विंशतिका ४२१ चित्तं ममेश ! भवभञ्जननाभिजाऽऽत, कस्त्वां शिवेच्छुरभिवाञ्छति नाऽभिजातः ॥ १ ॥ धीराजि ! तत्र वितनोषि शिवं गुणाम्बु धी-राजितस्तव मुदा तनुते नुतिं यः । धीराऽजित ! स्मरजये ! शिवमाप्नुकामा धीरा जितश्रमतया स्तुवते ततस्त्वाम् ॥२॥ जेतुं रिपुं विहितहीनदशं भवं तं, यं योगिनोऽपि विनुवन्ति भृशं भवन्तम् । त्वां स्तौमि देव ! तनुधीरपि शम्भवं तं, तद्रक्ष मां विषमदुःखवशं भवन्तम् ॥ ३॥ विश्वप्रकाशियशसा दितराजमानः, प्राप्ताऽसुरेन्द्रनृपदैवतराजमानः । देवाऽ!भिनन्दन! गुणाऽद्भुत! राजमानः, सार्वश्रिया स्थिरतरा वितराऽज ! मा नः ॥४॥ कल्याणकायरुचये शुकृताऽवनीक कल्याणकाय पुरुहूतकृतोत्सवौघैः । कल्याणकाऽऽयजनकाय महाऽऽगमस्य, कल्याऽऽ!णकाय भवते सुमते ! नतोऽस्मि ॥५ ॥ पद्मप्रभा!ऽव जिन! मां नमदङ्गिदत्त पद्म ! प्रभावविनतं भवतोऽतितप्तम् । ..१ ब्रह्मा । २ सततं आगच्छ। ३ कुलीनः । ४ पञ्च। ५ भाषकाय। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy