SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ २० क्रमाम्बुजं नमेः स्तौति, नताऽमरसभाजनम् । अस्प्राक्षीजातु यत्क्षोणीं, न तामरसभाजनम् ॥ २१ ॥ श्रीनेमे ! प्रीतिराप्तेन, भवता मेऽघवारिणा । चातकस्येव वक्त्रान्त - भवता मेघवारिणा। ॥ २२ ॥ यस्त्वां पार्श्वजिन ! स्तौति, परमानन्दभावितः । तस्मिन् नित्योदिता रागं, परमाऽऽनन्द भाऽवितः ! ||२३|| त्वया जितान्यदेवर्द्धि - वर्धमानप्रभावतः । त्वयि देवाधिदेवत्वं, वर्धमान ! प्रभावतः जिन ! तद्वदने दष्टे, रजनीश्वरहारिणी । प्रीतिर्मम तमोराशे - रजनीश्वर ! हारिणी स्वर्णाञ्जनजपाब्जेन्दु - रुचिराजितविग्रहाः । देयासुः श्रियः सार्वा, रुचिरा जितविग्रहाः ॥ २६ ॥ निर्णिक्तभक्तिमन्तं मां, महाऽऽगमनयाऽश्चित ! | महोदयं सतां दत्त - महाऽऽगम नयाऽचित ! ॥ २७ ॥ १ स्तुतितरङ्गिणी : सप्तमस्तर पदे नन्दन्ति ते भक्ताः श्रुतदे ! विततोदये । + २ ( वसन्ततिलकावृत्तम् ) आनन्दनम्रसुरनायक ! नाभिजात !, तव भक्तिविधौ चित्तं श्रुतदेवि ! ततो दये ॥ २८ ॥ Jain Education International 11 38 11 ॥ २५ ॥ २ भक्ताऽङ्गि सङ्घटितदिव्यकुनाभिजातः । १ प्रान्तपद्यत्रयेण साकं भण्यते तदा स्तुतिपञ्चविंशतिका भवति । २ निधिसमूहम् । For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy