SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ४१८ स्तुतितरङ्गिणी : सप्तमस्तर पू. पंन्यास श्री चारित्ररत्नगणि-प्रणीता - यमकबद्धस्तुतिचतुर्विंशतिका १ ( अनुष्टुप् ) यस्ते श्रीऋषभ ! स्तौति - पदतामरसद्वयम् । स भुङ्क्ते परमानन्द - पदतामरसद्वयम् भगवन् ! भवतो भव्या, जितशत्रुभवाऽदरम् । प्रपद्यन्ते पदं सद्यो, जितशत्रुभवाऽदरम् aircar निस्सीम - शम्भवं परमाऽऽगमम् । तदा भजत भो भव्याः !, शम्भवं परमागमम् स्वगोभिर्जगतौ सर्वाs - भिनन्दन ! सुखाकरः । तप्तां भवार्त्तितापेनाऽ - भिनन्दन ! सुखाकरः सुमते ! कृतनम्राङ्गि - मङ्गलोद्भव ! भारती । तनुते तव विज्ञानां, मङ्गलोद्भव ! भारती देहद्युतिजिता ताम्र - पद्मप्रभमहीनतम् | ॥ १ ॥ Jain Education International ॥ २ ॥ For Private & Personal Use Only ॥ ३ ॥ 118 11 सेवे शिवाय देव ! त्वां पद्मप्रभ ! महीनतम् ॥ ६ ॥ , ॥५॥ तस्मिन् सर्वश्रियां पाप - हृदये भवदागमः । वासं सुपार्श्व ! यस्याऽऽप, हृदयेऽभवदागमः ॥ ७ ॥ येन त्वञ्चरणे पूता, चन्द्रप्रभ ! मही नता । सुलभा तस्य कीर्त्यास्त- चन्द्रप्रभ ! महीनता ॥ ८ ॥ बुधाः ! सेवध्वमाप्तेशं, सुविधि कामदायकम् । यदि वो बुद्धिरारा, सुविधिं कामदायकम् ॥९॥ www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy