SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ . पं. श्रीचारित्रराजगणिप्रणीता-स्तुतिचतुर्विंशतिका श्रीनमे ! पुनतः पादान् , विशालं विजयाऽन्वयम् । __ पूज्यस्य संस्तुमः सर्व-विशाऽऽलम्बिजयान वयम् ॥२१॥ श्रीनेमे ! क्रियते येन, विभया समयाऽऽदरः । स्तुतौ ते भासुरा!ऽयं स्याद्, विभया समयाऽदरः।। २२॥ श्रीमत्पाचप्रभोर्वन्दे, पादद्वयमुदारताम् । बिभ्रत् विश्वां यदाऽऽपद्भ्योऽ-पादऽद्वयमुदारताम् ॥२३॥ यः श्रीवीर ! स्तुते तेऽस्त-परमान! यशोऽभितः । लभतेऽसौ श्रियः का नो परमा नयशोभितः ॥२४ ।। (द्रुतविलम्बितवृत्तम् ) जिनपति भवतो भवतोऽवता-दऽमरदानवमानवनायकैः । श्रितपदो यदुपास्तिरकारि नाऽ-दमरदाऽनवमानऽवनाय कैः।। २५।। शिवसुखाय भवन्तु जिनेश्वराः, समतया हितयाऽमलमानसाः । सुरवरैर्महिता बहुरूपयाऽ-समतयाऽऽहितया मलमानसाः ॥२६॥ जिनपतेर्मतमस्तु शिवाय तद् , विततभं गमहारि नयाऽऽलयम् । परकुशास्त्रजुषा गतयाऽपि यत्, विततभङ्गमहारि न या लयम् ॥२७॥ भवतु विघ्नविघातविधायिका, तनुभृतां सकलश्रुतनायिका। श्रयति या स्वतनुं विशद्याताऽतनु भृतां सकलश्रुतनायिका ।।२८ ॥ १ प्रान्तपद्यत्रयेण साकं भण्यते तदा स्तुतिपञ्चविंशतिका भवति । २ कर्ममलं मानं च स्यन्तीति। ३लक्ष्म्या । ४ प्रकर्षम् । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy