SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ पू. पं. श्रीचारित्रराजगणिप्रणीता-स्तुतिचतुर्विंशतिका ४१५ पू. पंन्यास श्रीचारित्रराजगणिप्रणीता-यमकबद्ध स्तुतिचतुर्विंशतिका + १ ( अनुष्टुप् ) श्रीनाभेयजिन: सोऽव्याद्-रागसागरमन्दरः । मुक्तं यं नाऽऽप भवभू-राऽऽगसाऽगरमं दरः ॥१॥ तं नमस्कुर्महे भक्ते-रजितं विनताऽमरम् । यः पाति जनतां दोषै-रजितं विनता-ऽमरम् ॥२॥ भवतो भवतः पाया-त्सदाऽऽशं भवनाय कः । न यं शिवश्रियः स्तौति, सदा शम्भभवनायकः ॥ ३ ॥ अभिनन्दनतीर्थेश !, भवताऽपाप ! नोदितः। उत्तार्योऽहं भवाम्भोधे-र्भवतापाऽपनोदितः ॥४॥ रतिस्तवाऽस्तु मे स्वामिन् !, सुमते ! सुमते हिते। आसन्नश्रेयसा प्राप्त-सुमते ! ऽसुमते-हिते ॥५॥ शिवश्रीदानतो नम्रान्, पद्मप्रभ ! स मोदय।। ... यः स्मरं जितवान् भाऽस्त-पद्मप्रभ ! समोदय ! ॥६॥ श्रीसुपार्श्वजिनाऽधीश !, भवतापाऽपहारिणा । सनाथेयं मही जज्ञे, भवता पापहारिणा ॥७॥ स्तुमस्ते पुनतः स्वामिन् !,, महसेननृपाऽन्वयम् । पादान्मोदयतो ज्ञान-महसे-न! नृपान् वयम् ॥ ८ ॥ कुरु श्रीसुविधे ! बोधि, मम मोहमहोजयी। यया संसारशत्रोः स्या-मममोऽहमहो! जयी ॥९॥ - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy