SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ४१४ स्तुतितरङ्गिणी : सप्तमस्तर लक्ष्मीभोगसुखाद्यभिप्सितकरं संनम्रनाकीश्वरं, सन्नालीकरुचि क्रमोभयमहं तारं भजन्मोदकम् । श्रीसर्वज्ञ ! तबोतितीर्षुरखिलं सेवे तरण्डोपमम्, १ २ सन्नाऽलीकरुचिक्रमोऽभयमहन्ताऽऽरम्भजन्मोदकम् ३ सान्द्राऽऽनन्द ! महेन्द्रवन्दितपदे ! क्लृप्तत्रिलोकी-हिताऽऽया धीरा जिनराज ! वाऽरणमते ! हेमासनाऽध्यासिनि ! | भूयाः भक्तिभृतां भवाऽरिशमिनि ! श्रीभूतये निर्निभाया धीराजिनराssजिवारणमते ! हे मासनाssध्यासिनि ! ॥ २६ सत्पद्यः श्रितधीवरः सुरगणाssसेव्यः सुपर्वर्द्धिमानऽस्ताघः सुतरङ्गभङ्गकमलः पाठीनपीठस्थितिः । रत्नाम्भोधिरिवाssगमाऽऽतनु सतामक्षामलक्ष्मी महा ४ ५ नऽस्ताऽघः सुतरङ्गभङ्गकमलः पाठीनपीठस्थितिः श्रीसर्वज्ञमतस्थभव्यनिवहप्रत्यूहनिस्तर्हणाऽऽ मुक्ताsहा रविराजमानहृदया साऽऽमोददे ! हे मदे ! | देया: शासनदेवि ! देवमहिता नः संविदः सम्पदो, मुक्ताहारविराजमानहृदया साऽऽमोददे ! हे मदे ! Jain Education International ।। २५ ।। २७ ॥ २८ १ जीवरक्षाशीलः | २ क्षिप्तः अलीके रुचिक्रमो येन सः । ३ प्रान्तपद्यत्रयेण साकं भण्यते भवति तदास्तुतिपञ्चविंशतिका । ४ आस्तिक्यम् । ५ कृतहर्षभा एव लक्ष्मीः यस्य सः । ६ गणधर० । For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy