SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ४०८ स्तुतितरङ्गिणी : सप्तमस्तराम नमो मुनीन्द्राय करोति यस्तेऽ-समान! मल्ले ! खनये हितानाम् । सिद्धिं समृद्धिं जगदीश ! तस्य, समानमल्लेख ! नयेहितानाम् ॥१९॥ उत्सृज्य राज्यं श्रितसंयमाय, निरन्तरायाऽसमरागमाय !। नमोऽस्तु ते सुव्रत ! सत्तमाय, निरन्तरायाऽसमराऽऽगमाय ॥२०॥ तव क्रमास्ते कृशयन्तु मोहं, नमे ! दुरापास्ततमस्तमान ! । यद्भक्तिरिष्टं फलमाऽऽशु दद्यान्-न मेदुरापास्ततमस्तमा न ॥२१॥ जगाम रैवतकं यदूनां, राजीमतीत्यागमना दरेण । पुनातु नो नेमिजिन: स मुक्तो, राजीमतीत्याऽगमनादरेण ॥२२॥ विजृम्भते नाथ न मन्मथस्य, प्रभावनो दीप्रसरोजनेत्र !। त्वमय॑से येन जिनेश! पार्श्व !, प्रभावनोदी प्रसरो जनेऽत्र ॥२३॥ भिद्यादसौ वीरजिनो जनाना-मदभ्रमानं गतमोहरेणुः । चित्तस्थिते यत्र नृणां भवः स्यान्-मदभ्रमानङ्गगतमोहरेऽणुः ॥२४॥ *भवार्णवे मृत्युजरातरङ्गे, सारं भजन्मोदकरा जिना वः । सुखं क्रियासुः सुरवृन्दवन्याः, साऽऽरम्भजन्मोदकराजि नावः ॥२५॥ तदस्तु जैन मतमन्तहेतु-र्ममाऽनवातङ्कवितानकस्य । यङ्ग्रेजुषः स्यात्कुमतद्रुमाणा-ममानवातं कविता न कस्प ॥२६॥ श्रियं विधत्तां श्रुतदेवता वः, प्रभासमानच्छविमालकान्ता। विद्वन्मनःकैरवबोधसोम-प्रभासमाऽनच्छविभाऽलकान्ता ॥२७॥ १ गुरुत्वादत्र बहुवचनमिति ज्ञेयम् । २ सम्भ्रमेन विना । * एतद प्रान्तपद्यत्रयेण साकं भण्यते तदा स्तुतिचतुर्विंशतिका भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy