SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ४०१ पू. आ. श्रीधर्मघोषसूरीश्वरप्रणीता-स्तुतिचतुर्विशतिका यद्यात्मनिच्छसि स्थान-मकृत्रिमकृत्रिमम् । जैनबिम्बव्रजं तद्धे ! ऽ-म कृत्रिमकृत्रिमम ॥३४॥ ये जिनेन्द्रान् नमस्यन्ति, साम्प्रतातीतभाविनः । दुष्कृतात् ते विमुच्यन्ते, साम्प्रतातीतभाविनः ॥ ३५ ॥ १परात्मानो जिनेन्द्रा यै-नीयन्ते मानसं प्रति । __ पदं यान्ति जगन्मान-नीयं तेऽमानसं प्रति ॥३६ ।। सोऽस्तु मोक्षाय मे जैनो, नयसङ्गत आगमः । अपि यं बुद्धयते विद्वा-नयसङ्गत आगमः त्वन्नामाऽज्ञानभिद् धर्म-कीर्तये श्रुतदेवते ! । यन्न कोऽपि तदने स्व-कीयॆ श्रुतदेऽवते ॥ ३८ ॥ यक्षाम्बाद्याः सुराः सर्वे, वैयावृत्यकरा जिने । भद्रं कुर्वन्तु सङ्घाय, वै यावृत्यकराजिने ॥ ३९ ॥ +३ ( उपजातिवृत्तम् ) विभो ! न नाभेय ! जितास्त्वयाऽऽत्त-श्रीपुण्डरीकाचल! के बलेन । भावद्विषो ध्यानमयेन विश्व-श्रीपुण्डरीका!ऽचलकेवलेन ॥१॥ सौभाग्यशोभातनुभाऽभिभूताऽ-अनस्य सा रैवतदैवतस्य । येन स्तुता श्रीरजनिष्ट वश्या, जनस्य सारैव तदैव तस्य ॥२॥ १ श्रुतदेवतामधिकृत्य अथवा यक्षाम्बादिमधिकृत्य प्रान्तपद्यत्रयेण चतुर्विंशतिजिनानां, सीमन्धरादिजिनेश्वराणां च स्तुतयो भवति ।... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy