SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ आ. श्रीधर्मघोषसूरीश्वरप्रणीता--स्तुतिचतुर्विंशतिका ३९७ जिन ! तव गुणकीर्त, विश्वविघ्नस्तकीर्ते, ____ विगलदपरकीर्ते-यद्दिरा धर्मकीर्तेः । सितकरसितकीर्तेः, शुद्धधमैककीर्तेः, स्तुतिमहमचिकीर्ते, तां कृताऽनङ्गकीर्ते:६ ॥२५॥ *विगलितवृजिनानां, नौमि राजी जिनानां, . सरसिजनयनानां, पूर्णचन्द्राननानाम् । गजवरगमनानां, वारिवाहस्वनानां, हतमदमदनानां, मुक्तजीवाऽऽसनानाम् ॥२६॥ अविकलकलतारा-प्राणनाथांशुतारा, भवजलनिधितारा, सर्वदाऽविप्रतारा । सुरनरविनता रा- त्वाऽऽहतीगीर्बताऽऽग दनवरतमिताऽऽरा, ज्ञानलक्ष्मी सुतारा ॥२७॥ नयनजितकुरङ्गी-कां सुधारो चिरङ्गी मिह किल मुहुरङ्गी, कृत्यचित्तान्तरङ्गी । स्मरति हि सुचिरं गी-देवतां यस्तरङ्गी, कुरुत इममरं गी-त्यादिकृतबन्धुरङ्गीः ॥२८॥ ७ ___x इयं च स्तुतिः सर्वस्तुतीनामादौ पुस्तकेषु दृश्यते, परं अस्माभिरभिज्ञ. जनसम्मतेनाऽत्र लिखिता विवृता चेति अवचूरिकारः। १ विस्तारिते। २ ईर्ते-प्रसरति। ३ प्रासादस्य । ४ कीर्तिः-कथनम्। ५ विस्तारितवान् । ६ शोषिताऽनङ्गकर्दमः। * एतद् प्रान्तपद्यत्रयेण साकं भण्यते तदा स्तुतिचतुर्विंशतिका भवति। ७ ताराप्राणनाथ-चन्द्र । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy