SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ३९६ न्यदधत मघवा स, प्रोलसत्शुद्धवासः, परिहृतगृहवासस्याऽसके यस्य वासः । विहितशिवनिवासः, प्रत्तमोहप्रवास:, समन इह भवाऽसः, सुव्रतो मेऽध्युवास ||२०|| २ समनमयत बालः, शात्रवान् योऽप्यबाल प्रकृतिरसितवाल:, प्रास्तरुग्चक्रवालः । जयतु नमिरबालः, सोऽधरास्तप्रवालः, ३ श्वसितविजितबालः, पुण्यवल्लयालवालः जितमदन ! मुने ! मे - नाऽनिशं नाथ ! नेमे !, ४ स्तुतितरङ्गिणी : सप्तमस्तरः निरुपमशमिनेमे !, येन तुभ्यं विनेमे । ५ निकृति जलधिनेमे:, सीर ! मोहदुनेमे !, प्रणिदधति न नेमे, तं परा अप्यनेमे अहिपतिवृतपार्श्व, छिन्नसंमोहपार्श्व, दुरितहरणपार्श्व, सन्नमद्यक्ष पार्श्वम् । अशुभतम उपार्श्व, न्यक्कृतामं सुपार्श्व, त्रिदशविहितमानं, सप्तहस्ताऽङ्गमानं, वृजिनविपिनपार्श्व, श्रीर्जिनं नौमि पार्श्वम् ॥२३॥ दलितमदनमानं, सद्गुणैर्वर्धमानम् । अनवरतममानं, क्रोधमत्यस्यमानं. जिनवरमसमानं, संस्तुवे वर्धमानम् Jain Education International ॥२१॥ ||२२|| ॥२४॥ १ मनः । २ सम्यग् रमयामास । ३ हीबेराख्यं सुगन्धिद्रव्यम् । ४ कोटिः ५ पृथ्व्याः । ६ सर्वे । ७ मायाम् । ८ उपायः । ९ ईश्वरः । १० अत्यर्थं क्षिपन्तम् | For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy