SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ पू. आ. श्रीधर्मघोषसूरीश्वरप्रणीता-स्तुति चतुर्विंशतिका जय जिनबरधर्म !, त्यक्तसंसारिधर्म !, प्रतिनिगदितधर्म- द्रव्यमुख्यार्थधर्म ! यदि नियतमशान्तिं नेतुमिच्छोपशान्ति, २ समभिलषत शान्ति, तद्विधाप्याप्तशान्तिम् । प्रहतजगदशान्ति, जन्मतोऽप्यात्तशान्ति, नमत विनतशान्ति, हे जना ! देवशान्तिम् ननु सुरवरनाथ - त्वं न नाथे नृनाथ त्त्वमपि विगतनाथः, किन्त्वहं कुन्थुनाथ ! | ४ प्रकुरु जिन ! सनाथ, स्यां यथाऽघोपनाथ । प्रणतविबुधनाथ !, प्राज्यसत्त्श्रीसनाथ ! अवगमसवितार, विश्वविश्वशितारं, तनुरुचिजिततारं, सद्दयासान्द्रतारम् । जिनमभिनमताऽरं भव्यलोका ! 'अतारं, यदि पुनरवतारं, संसृतौ नेच्छताऽरम् १० अनिशमिह निशान्तं प्राप्य यः सन्निशान्तं, ३ " 11 34 11 नमति शिवनिशान्त, मल्लिनाथं प्रशान्तम् । १२. अधिपमिह विशां तं, श्रीर्गता चाऽवशान्तं, Jain Education International ३९५ For Private & Personal Use Only ||१६|| 112011 श्रयति दुरितशान्तं, प्रोज्झ्य नित्यं वशाऽन्तम् ||१९|| ॥१८॥ १ संसारिजनाचारः । २ कल्याणम् । ३ अवाप्तमुक्तिम् । ४ दुःखमुपतापयतीति । ५ विधातारम् । ६ 'रदरुचिजितसार' मिति अवचूर्याम् । ७ सुवर्णम् । ८ नयनमध्यकनीनिका । ९ वीतरागादन्यैस्तारयितुमशक्यम् । १० सुप्रभातम् ११ कल्याणभवनम् । १२ निकटम् । www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy