SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ३९४ नमति सनिजकामं, शीतल ! त्वां प्रकामं, १ श्रयतकि तमकामं, सार्विका श्रीः स्वकामम् ॥ १० ॥ स्तुतितरङ्गिणी : सप्तमस्तस् विषमविशिखदोषा - चारिचारप्रदोषा, प्रतिविधति सदोषाs - प्यस्य किं कालदोषा । य इह वदनदोषा - पाऽर्चिषाऽक्षालि दोषाऽ तनुकमलमदोषा, श्रेयसा शस्तदोषा ॥ ११ ॥ कृतकुमतपिधानं, सत्त्वरक्षाविधानं, विहितदमविधानं, सर्वलोकप्रधानम् । असमशमनिधानं, शं जिनं संदधानं, नमत सदुपधानं, वासुपूज्याऽभिधानम् ॥ १२ ॥ भवदवजलवाहः, कर्मकुम्भाद्यवाहः, शिवपुरपथवाह-स्त्यक्तलोकप्रवाहः । विमल ! जय सुबाहः, सिद्धिकान्ताविवाहः, शमितकरणवाहः, शान्तगृहव्यवाहः जिनवर ! विनयेन, श्रीश ! शुद्धाशयेन, प्रवरतरनयेन त्वं नतोऽनन्त ! येन । भविकमलचयेन, स्फूर्ज दुर्जस्वयेन, द्विरदगतिनयेन, तेन भाव्यं सयेन जडिमरविसधर्म-क्तदानादिधर्म !, Jain Education International ॥ १३॥ त्रुटितमदनधर्म !, न्यक्कृताऽप्राज्ञधर्म ! | १ त्यादिसर्वादेः स्वरेष्वन्त्यात् पूर्वोऽक इत्यनेन श्रयतकि । २ कन्दर्पदैत्यस्य प्रकृष्टं च्छलं यस्याम् । ३ उपचारात् विकाश ऊषति इति विकाशोषा ४ शस्तौ बाहू यस्य तेन । ५ अवाहः - पाकस्थानम् । For Private & Personal Use Only ॥ १४ ॥ www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy