SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ पू. आ. श्रीधर्मघोषसूरीश्वरप्रणीता-स्तुतिचतुर्विशतिका ३९३ -- तव जिनसुमते! न, प्रत्यहं तन्यते न, स्तुतिरिति सुमते-न !, क्रुत्तमोनिष्कृते-न ! । यदिह जगति तेन, द्राग मया सम्मतेन, ध्रुवभितदुरितेन, श्रीश ! भाव्यं हितेन ॥५॥ परिहृतनृपपद्म !, श्रीजिनाधीशपद्म प्रभ ! सदरुणपद्म-द्युत् ! तपोहंसपद्म ! । त्वदखिलभविपद्म-वातसंबोधपद्म स्वजन! गतविपद् म-य्येतुशर्माऽङ्कपद्म ! ॥६॥ दुरितमिभगमोऽहं, पूर्विकार्चक्रमोऽह त्यसमतमसमोऽह-कारजित् यः समोहम् । कृतकरणदमो ह-न्ताऽस्त लोभं नुमोऽहं मतिहतम-समोहं, तं सुपार्श्व तमोहम् ॥७॥ समतृणमणिभाव!, ज्ञातनिश्शेषभाव!, प्रहतसकलभाव-प्रत्यनीकप्रभाव !। कृतमदपरिभाव !, श्रीश ! चन्द्रप्रभाऽव, द्विजपतितनुभाव!, त्यक्तकामस्वभाव ! ॥८॥ जिनपतिसुविधे! यः, स्यात्त्वदाज्ञाविधेय प्रवण इह विधेय, प्रस्फुरद्भागधेय । त्रिजगदनपिधेय-श्लाघसन्नामधेय !, श्रयति शुभविधे! य-स्तं लसद्प धेय ! ॥९॥ य इह निहतकामं, मुक्तराज्यादिकाम, प्रणतसुर! निकामं, त्यक्तसद्भोगकामम् । १ इन !-सूर्य !। २ पद्मस्वजन !-सूर्य ! । ३ एतु-आगच्छतु। Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy