SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ३९२ स्तुतितरङ्गिणी : सप्तमस्तरङ्गः पू. आ. श्रीधर्मघोषसूरीश्वरप्रणीता-यमकबद्ध स्तुतिचतुर्विंशतिका १ ( मालिनीवृत्तम् ) जय वृषभजिनाऽभि-ष्ट्रयसे निम्ननाभि जैडिमरविसनाभि-यः सुपर्वाङ्गनाभिः । तम इह किल नाभि-क्षोणिभृत्सूनुनाऽभि द्रुतभुवनमनाभि, क्षान्तिसम्पत्कुनाभिः ॥ १ ॥ प्रकटितवृषरूप !, त्यक्तनिश्शेषरूप प्रभृतिविषयरूप !, ज्ञातविश्वस्वरूप ! । जय चिरम-ऽसरूप !, पापपङ्काऽम्बुरूप !, त्वमजित ! निजरूप-प्रास्तसज्जातरूप ! ॥२॥ जय मदगजवारिः, शम्भवान्तर्भवाऽरि __ व्रजभिदिह तवाऽरि-श्रीन केनाप्यवारि । बदधिकृतभवाऽरि-संसन ! श्रीभवाऽरिः, प्रशमशिखरिवारि, प्रोन्नमदानवारिः ॥३॥ अकृतशुभनिवारं, योऽत्र रागादिवारं, सुविनतमघवाऽरं, संवरोद्भः सुवारम् । मदनदहनवारं, दोलिताऽन्तर्भवाऽऽरं, नमत सपरिवारं, तं जिनं सर्ववारम् ॥४॥ १ सदृशः । २ हिंसितम् । * ' द्रागतिद्वाननाभिः' इत्यवचूर्याम् ३ क्षमाश्रीनिधिः। ४ सुवर्ण । ५ गजबन्धः । ६ धर्मचक्रधीः । ७ आविष्टलिङ्गत्वा 'अनतो लुबि (सि.है. १-४-५९)ति सिलोपः । ८ 'प्राणमदानवारिः' इत्यवचूर्याम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy