SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ - कविचक्रवर्तिश्रीपालप्रणीता-स्तुतिचतुर्विंशतिका ३९१ श्रीसुव्रत ! व्यधार्षीःस्म, महीनतरसं यमम् । अजैषीस्त्वं जनानन्तु-महीनतरसंयमम् ॥ २१ ॥ नमे ! यस्मिन्नतोऽस्मि त्वा-ममानं दमयोगतः । स एव समय: कामं, ममाऽऽनन्दमयो गतः ॥ २२ ॥ ताः समन्नाक्षिपन्नेमे !, कमनीयतमा नवम् । यासां दृशाऽपि नानङ्ग-कमनीयत मानवम् ॥ २३ ॥ पार्श्वनाथ ! जगाम त्वां, कोपमातङ्गतापदम् । यः पुपोष तपःसिंह, कोऽपमातङ्गतापदम् ॥२४॥ जातलक्ष्मी तमो हाँ, वर्द्धमान ! प्रभो ! दयाम् । देहिमद्य विधेहि त्वं, वर्द्धमानप्रभोदयाम् ॥२५॥ शुचिर्जिनाली वः पाया-दपवित्रा समानसा । योऽस्नाद्यस्यास्तमोग्गोसा(!),दपवित्रा समानसा ॥ २६ ॥ जिनागमं तमो ध्वंसे, रविकल्पमपापदम् । नमाम्यममांकमलै-रविकल्पमपापदम् ॥ २७ ॥ त्वया वाग्देवि ! तत्कार्य-महतोद्यमयाऽऽदरात् । यथा मोहमयां तार्य-महतोद्यमयादरात् ॥२८॥ [अथ प्रशस्तिः ] इति सुमनसः श्रीपाल-कविरचितनयः समस्तजिनपतयः । अविनाशिज्ञानदृशो, दिशन्तु वः....................॥ २९ ॥ - १ एतद् प्रान्तपद्यत्रयेण साकं भण्यते तदा स्तुतिचतुर्विशतिका भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy