SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ कविचक्रवर्ति श्रीपालप्रणीता - स्तुतिचतुर्विंशतिका कविचक्रवर्ति श्रीपालप्रणीता - यमकबद्ध स्तुतिचतुर्विंशतिका १ ( अनुष्टुप्रवृत्तम् ) भक्त्या सर्वजिनश्रेणि-रसंसारमहामया । स्तोतुमारभ्यते बद्ध-रसं सारमहा मया [ इति मङ्गलश्लोकः ] श्रीनाभेय ! भवान् पुंसा - मलङ्कारमणीयते । अभूत् ते चित्तमाक्रष्टु-मलं का रमणी यते ! ॥ २ ॥ समुलङ्घितसंसार - कान्तार ! तरसाऽजित ! | " मां पुनीहि जगन्नाथ !, कान्तारतरसाजित ! निरस्त: केन मोहस्त्वां विना शम्भव ! दारुणः । तेनाऽसि दहनी कर्तु, विनाशं भवदारुणः अभिनन्दन ! युष्मासु, सदाचरणधीरता । , जेतुमेनांसि नान्येषां सदा च रणधीरता श्रीः पुंसां सुमते ! ध्वस्त - कलितापाय ! दक्षता | तद्भक्तेस्तत्र पापेषु, कलिता पायदक्षता पद्मप्रभ ! सिषेवे त्वां मुक्ताहारमुदारता' । त्वयि लोकत्रयी मुक्ति-मुक्ताहार ! मुदा रता सुपार्श्व ! देशनायां ते, चतुराननकोमलाः । ३८९ Jain Education International For Private & Personal Use Only ॥ १ ॥ ॥ ३ ॥ 118 11 ॥ ५ ॥ ॥ ६॥ गिरः श्रुत्वा न तुष्टाव, चतुरानन ! कोऽमलाः ॥ ८ ॥ चन्द्रप्रभ ! भवानेव, सत्तम सप्रभावताम् । यो धत्ते चैव सञ्जेतुं, सत्तमः सप्रभावताम् ॥ ९॥ ॥ ७ ॥ www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy