SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ३८८ स्तुतितरङ्गिणी : सप्तमस्ता पापध्वान्तोष्णरोचिः परमसुखकरं कर्मदन्तावले यत्, पञ्चास्यस्योपमाभृजगति विजयते ज्ञानरत्नं सदा तत् ॥३॥ आत्मानन्दप्रदात्री जिनमुखकमलस्यालितां या दधाना, सम्यक्त्वे रक्तचित्ता सकलशशिमुखी नाशितातङ्कवारा। देवी सिद्धायिका सा भविकसुखकरी सर्वविघ्नौघहीं, तीर्थेशा!द्यमानां वितरतु भविनां सौख्यलब्धिं गुणाड्या।।४ २ ( शार्दूलविक्रीडितवृत्तम् ) योऽधादुन्नतिमार्गबीजमनघं जन्मात्ययध्वंसकं, वेगेन प्रतरन्ति यस्य कृपया नावेव सिन्धुं भवम् । यस्मादाप्य गुणाकरं भविजना मुक्तिं पुरं लेभिरे, तं पारीन्द्रसुलाञ्छितं विभुवरं वीरं भजे तीर्थपम् ॥१॥ सर्वे तीर्थकरा वरा भवहरा मार्गोपदेशान्मताः, आत्मध्याननिरूपका गुरुतपः संतन्य संत्रायकाः । जाता भव्यजनस्य भावभयतो ये नेमिरे भावुकैः, तानाऽऽनन्दमुनीश्वरैः प्रतिदिनं ध्यातान् स्तुवे सर्वदा ॥२ ज्ञानानन्दवरार्णवे भविजनः स्नात्वा श्रुते पावने, सर्वज्ञैः कथिते गुणातिगहने सद्दृष्टिदेवार्चिते । लेभे मुक्तिसुखं नमामि सततं तं ह्यागमं पारदं, सूरीशैः कमलाभिधैः गुणिवातं परं भावतः । देवी विघ्नविनाशिका सुगुणभृत्सार्वे पदे या रता, ध्याता धार्मिककार्यकृत् प्रतिदिनं सिद्धायिका सौख्यदा। सा देवार्चितपादपङ्कजवरा भक्तिभरा शसने, लब्धेनरता रताश्रुतपदे सूरेः प्रदेयात् सुखम् ॥४॥ लेभे मुक्तिमुखाभिधैः गुणिवरेण्याचे पदे या रतायदा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy