SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ . आ. श्रीमद्विजयलब्धिसूरीश्वरप्रणीता-स्तुतिचतुर्विंशतिका ३८५ साधुव्रातैः स्मृत ! लोककपूज्य !, त्यागज्ञानाऽऽहृतलोकाग्रभूमे !। तीर्थेशानां व्रज ! दीने दयालो!, विश्वे सौख्यं कुरु कीर्ति वितन्वन् ।।२।। योगिश्रेष्ठैः पठितं तीर्थपोक्तं, भङ्गैर्मानैरनुयोगं दधानम् । ज्ञानं ज्येष्ठं भवजाले कुठारं, भित्त्वा मोहं विरतिं मे प्रदद्यात् ॥३॥ धैरूट्या या महिता जीववगैः, कृष्णद्योतिर्नलिने संनिषण्णा । शत्रुव्रातस्मयनाशं विधात्री, भव्यैरिष्टा जयदा सा प्रकामम् ॥४॥ अथ श्रीमुनिसुव्रतजिनस्तुतिः । १ ( इन्द्रवज्रावृत्तम् ) श्रीसुव्रतो नाधितलोकनाथः, प्रज्ञाटवीवर्द्धनवारिवाहः । दानानुकम्पादमनिम्नगेशो, ध्यानं विशालं विदधातु तूर्णम् ॥१॥ तीर्थेशवृन्दो भवसार्थवाहः, श्रद्धालुधीगाथित आप्तवर्यः । विध्वस्तकामादिरिपुर्बलीयान् , निर्यामको मे द्यतु विघ्नजालम् ॥ २॥ हीनः कलकेन कुतर्कराहो-प्रस्ता सदा पूर्णकलो विचित्रः । ईशाननादुद्गतशासनेन्दुः, किं नो नमस्यः कृतिभिर्जगत्याम् ॥ ३ ॥ भद्रासना तप्तसुवर्णरोचिः, रक्षाकरी शासनभक्तिभाजाम् । रुच्या सुमुद्राऽऽजिषु पूर्णभाग्याऽ-क्षुप्ताऽवतात्तीर्थपपादरक्ता ॥ ४ ॥ अथ श्रीनमिजिनस्तुतिः । १ ( मेघविस्फुर्जितावृत्तम् ) सतां शुद्ध चित्ते नमिजिनपतिर्मोक्षमार्गस्य धाता, विभावर्यास्तेषां जडतिमिरजाया विभेत्ता यमीन्द्रः । मनोज्ञाद्भाचक्राद्भुवि परिलसन्मोहतामिस्रहर्ता, . क्रियाज्ञानेच्छूनां वितरतु मुखं नाशहीनं नितान्तम् ॥ १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy