SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ३८४ स्तुतितरङ्गिणी : सप्तमस्तसु अथ श्रीअरजिनस्तुतिः । ... १ ( चञ्चरीकाबलीवृत्तम् ) पवित्रं साधूनां मानसक्षीरजातं, गृहं यस्य ख्यातं यस्य पूजा महाऱ्या । पदं चेतस्कान्तं यच्छति प्राणभाग्भ्यो, __ भजे तं तीर्थेशं लोकराजारनाथम ।।१।। भयायातप्राणि रक्षणं यत्कृपालो __ रूपैति प्राज्यं तं तीर्थपानां समूहम् । स्तुतिप्रज्ञाप्राज्ञैस्तूयमानोरकीर्ति, भजेऽहं पादाब्जे न्यस्वमूर्धा भवार्त्तः ॥२॥ भवाग्नेरम्भोद ! पापतामिस्रभानो !, . जगत्प्राणिस्तव्य ! स्वामिवक्त्राब्जजात !। अनेकान्तख्यात ! कामवल्लीकुठार !, अभङ्गो रागः स्तात् मे वचः ! त्वय्यजस्रम् ॥ ३॥ पयोजाध्यस्ता या नीलकान्त्या सुरम्या, रिपुव्रातच्छेत्री शासनोदीप्तिकीं । सदा ध्वान्ते ध्यात्री धारिणी तीर्थनाथं, वरेण्या सा नित्यं नाथसेवापरा स्तात् ॥४॥ अथ श्रीमल्लिजिनस्तुतिः । . १ ( वातोर्मिवृत्तम् ) मल्लिः श्रीमान् हृदि भव्यैर्गृहीतो, हृत्वा तापं शिवशर्म प्रदत्ते । योऽमुं नाथं भुवि चित्रत्वदेहं, सेवे नित्यं निजसंशुद्धयेऽहम् ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy