SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ३८२ स्तुतितरङ्गिणी : सप्तमस्तर जिनेन्द्रवक्त्रपङ्कजाद्विनिःसृतं श्रुतं परं, __भवार्दितास्तदुज्ज्वलं विचिन्त्यतां मनोगृहे ॥३॥ सुवर्णगौरसुन्दरी कजासना महोज्ज्वला, कृपाणपाशपट्टकाङ्कशैर्विशोभिहस्तका । जिनोक्तधर्मकर्मविघ्नवारिणां भयङ्करां, मुदाऽङ्कशा सहायतां तनोतु भव्यवाञ्छिते ॥ ४॥ अथ श्रीधर्मजिनस्तुतिः । १ ( शालिनीवृत्तम् ) विज्ञानाब्धिर्लोकगेयोरुकीर्ति-घातिध्वंसात्पूततेजस्विमूर्तिः । भव्यश्रेणेर्दत्तपीयूषशान्तिः, श्रीधर्मोऽसौ रातु मे शुद्धदान्तिम् ॥१॥ तीर्थेशालिर्भावनाऽऽभोगभूमि-स्तीर्णाऽन्येषां तारिका दुःखसिन्धोः। चित्ते ध्येया देवमय॑न्द्रगेया, पायात् पापान्मां सदा भक्तिनम्रम् ॥२॥ योगाद्गम्यं शाश्वतं धामदायि, माधुर्यन्तत्तीर्थनाथस्य वाक्यम् । विश्वे यस्माद्धस्यते वै सुधापि, कल्याणाय स्यात्सदा नः पिपासोः ॥३॥ भीमा दुष्टप्राणिनामार्त्तिदानां, कान्ता शान्तिप्रेमिशिष्टाग्रणीनाम् । स्वान्ते ध्यात्री पादपद्मं जिनानां, प्रज्ञप्तिनः कार्यसिद्धिं विदध्यात् ॥४॥ अथ श्रीशान्तिजिनस्तुतिः । १ (शिखरिणीवृत्तम् ) सदा भव्यैर्वन्द्यो जगति विमलख्यातिमहिमा, . क्षणाचक्रेशत्वं निखिलनिधिराशीन् परिहरन् । तथा स्त्रीणां व्रातं शिवसुखपदप्राप्तिभवनं, ललौ सञ्चारित्रं जयतु मृगलक्ष्मा शभिपतिः ॥ १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy