SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ३८० स्तुतितरङ्गिणी : सप्तमस्तरङ्ग श्रीवत्सा रिपुभयदा श्रुताधिदेवी, स्वर्णाभा करिरिपुवाहना मनोज्ञा। इष्टार्थ वितरतु मां जनाभिवन्द्या, तीर्थेशाऽनवरतभक्तिभावपूर्णा ॥४॥ अथ श्रीवासुपूज्यजिनस्तुतिः । __१ (मन्दाक्रान्तावृत्तम् ) पद्मोल्लासे दिनकरनिभो वासुपूज्यो जिनेन्द्रः, ___तत्त्वालोकं कुमतितिमिरै शितं दुर्नयैर्यः । ध्वान्तं गाढं सुनयकिरणैर्मूलतः संप्रहृत्य, प्रोद्दधे तं सुरनरनुतं भावतः संस्तवीमि ॥१॥ घात्युच्छेदादुपगतमहादीप्तकैवल्यरम्या, सच्चारित्रोदकभरहृतोद्दीप्रसंसारदावा । रागद्वेषं घनतरतमोव्याप्तिकृज्ज्ञानहारि, तीर्थेशालिदहतु जगति भ्रान्तिबीजं जनानाम् ॥२॥ तत्त्वातत्त्वप्रकटनपटुः प्राणिनामेकचक्षुः, चूलामालाकलित उपमाहीनतामादधानः । आप्ताख्यातो हरतु सततं तैमिरं दुःखमुग्रं, सिद्धान्तो नः परमपदवीकामिनां शान्तिदायी ॥३॥ देवी चण्डा जिनपतिमते प्रोल्लसन्ती जगत्यां, विघ्ननातं शमदमवतां सङ्गतं छेदयन्ती । तीर्थेशानां हृदयकमले भक्तिमुनां दधाना, साहाय्यं मे वितरतु सदा धर्मकार्यप्रवृत्तौ ॥४॥ ताथशाल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy