SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ पू. आ. श्रीमद्विजयलब्धिसूरीश्वर प्रणीता-स्तुतिचतुर्विंशतिका प्रसृमरयशोराशिं प्रज्ञाप्रभाऽऽकरशीतलं, वहति हृदये ध्यायन् भव्यः पदं जिनशीतलम् ॥ १ ॥ नयतु जिनपश्रेणिः श्रेयो नरामरवन्दिता, विमलचरणानन्दोदन्वत्तरङ्गतरङ्गिता । अतिहितदयास्रोतः सृष्टिङ्करा भविमानसे, जगति विषयध्वान्ताक्रान्ते सुतीर्थविधायिनी ॥ २ ॥ वदति समयो भावव्रातान् जिनेश्वरनिर्मितो, नयगुणतया प्राधान्येनाविपर्ययरूपतः । स भवतु महामोहोच्छित्यै सुचारुविचारितो, बहुनयमैर्भङ्गैर्मानैः सदा परमोदयः सजलजलदश्यामा पद्मासना नरवन्दिता, जिनवरपदं भक्त्या याता फलाङ्कुशयुक्करा । श्रुतरिपुगणान् हत्वा युद्धे जयेन मदाकुला, अथ श्री श्रेयांसजिनस्तुतिः । १ ( प्रहर्षिणीवृत्तम् ) ३७९ वरदसहिताऽशोका पाशाविताऽवतु शासनम् ॥ ४ ॥ Jain Education International ॥ ३ ॥ I श्रेयांसः परिहृतकामलोभलक्ष्मीः, आराध्यव्रतवरमाप्तसर्वबोधः । जीवानामभयदसत्त्वरक्षणस्य, व्याख्याताऽवतु सुरनाथवन्दिताङ्घ्रिः ॥ १ ॥ लोकानामाभिलषितं प्रपूरयन्ती, मोहार्त्तभ्रमिततभीकरे भवाब्धौ । कन्दर्पप्रभृतितिमिङ्गिलार्द्दितस्य, राजिर्मे भवतु गतिर्दुतं जिनानाम् ॥२॥ वाणी मे मगधगिरा निबद्धरम्या, विश्वस्यामल मतिदा सुरेन्द्र पूज्या । स्याद्वादामृतरसवर्षिणी पवित्री, भूयाद्भीनिकरविनाशने समर्था ॥३॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy