SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ स्तुतितरङ्गिणी : सप्तमस्तरग ॥१॥ अथ श्रीमुविधिजिनस्तुतिः । १ ( मालिनीवृत्तम् ) जिनपतिसुविधिर्मे तेजसाऽपारदीप्रो, कुविषयविनिपानान्नित्यनीचाध्वगानाम् । परमसुखनिदानं प्राणिनामूचिवान्यो, हृदि स लसतु नित्यं पूतचारित्ररम्यः जिनपतिनिकरोऽसौ नाशिताशेषदोषः, पदकमलविलुण्ठन्नम्रदेवेन्द्रमौलिः । महदुपकृतिकारी वस्तुतत्त्वप्रबोधात्, जयतु जगति सारः साधिताशेषसारः वृजिनतिमिरनाशे पद्मिनीप्राणनाथो, भवभयदवतापे पुष्करावर्तमेघः । कुमतिमतगजानामङ्कुशो ज्ञानमत्र, प्रभवतु भविभावद्वेषितापापहन्तु रिपुसमरसुधीरा गौरवर्णा सुतारा, सुविधिचरणरक्ता शासने दत्तचित्ता । बहुजनबहुमान्या खण्डिताशेषविघ्ना, जगति जयतु नित्यं गेयसम्यक्त्वरम्या ॥२॥ ॥३॥ ॥४॥ अथ श्रीशीतलजिनस्तुतिः । १ ( हरिणीप्लुतावृत्तम् ) हृतभवदरं लोकाधारं भवात्त्यपनोदनात्, भृशमसुमतां श्रेयःश्रेणीप्रदं भवतु पदम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy