SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ - ३७२ स्तुतितरङ्गिणी : सप्तमस्त। कनकरजतरत्नसालत्रये देशनां तन्वतो ध्वस्तसंसार ! तीर्थेशवार ! गुसद्धोरणीनत ! वर ! विभयासमानस्य रुच्याङ्गहारा हिते पारिजातस्य भास्वन्महेलास्यभारोचिते ॥२॥ वचनमुचितमर्हतः संश्रय श्रेयसे प्रीणयद् भव्य ! भीमे दधद् ध्वस्ततापं भवाम्भोनिधौ, परमतरणहेतुलाभं गुरावाऽऽर्यमानन्दिताऽपायशो भावतो भासमानस्य माराजितम् । दलितजगदसद्ग्रहं हेतुदृष्टान्तनियिष्टसन्देहसन्दोहमद्रोह ! निर्मोह ! निःशेषितापरमतरण ! हेऽतुलाभङ्गुरावार्यमानं दितापाय ! शोभावतो भासमानस्य माराजितम् ॥३॥ अहमहमिकया समाराद्धमुत्कण्ठितायाः क्षणे वाङ्मय स्वामिनी शक्तिमह्नाय दद्यात्तरां, सकलकलशता रमाराजिता पापहाने कलाभा स्थिताs सद्विपक्षेऽमरालेरवार्यागमम् । दधतमिह सतां दिशन्ती सदैङ्कारविस्फारसारस्वत ___ ध्यानदृष्टा स्वयं मङ्गलं तन्वती, सकलकलशतारमाराजितापापहाऽनेकलाभास्थिता सद्विपक्षे मराले स्वार्यागमम् ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy