SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ म्या. पू. महो. श्रीयशोविजयजीप्रणीता-स्तुतिचतुर्विंशतिका लोकालोकार्थवेत्तुर्नयविनयविधिव्यासमानासमानाऽभङ्गा भङ्गानुयोगासुगमसुगमयुक् प्राकृतालङ्कृताऽलम् लोके लोकेशनुत्या सुरससुरसभां रञ्जयन्ती जयन्ती, व्यूहं व्यूहं रिपूणां जनभजनभवद्गौरवा मारवामा | कान्ताऽकान्ताऽहिपस्येरितदुरितदुरन्ताहितानां हितानां, दद्यादद्यालिमुच्चैरुचितरुचितमा संस्तवे च स्तवे च मुदित ! विभव ! सन्निधानेऽसमोहस्य सिद्धार्थ नाम ! क्षमाभृत् ! कुमारापहे यस्य वाचा रतः । अथ श्रवर्धमानजिनस्तुतिः । | ( दण्डकवृत्तम् ) तब जिनवर ! तस्य बद्ध्वा रतिं योगमार्ग भजेयं महावीर ! पाथोधिगम्भीर ! धीरानिशं, मुनिजननिकरश्चरित्रे पवित्रे परिक्षीणकर्मा स्फुरज्ज्ञानभाक् सिद्धशर्माणि लेभेतरा नयकमलविकासने का सुरी विस्मयस्मेरनेत्राऽजनि प्रौढभामण्डलस्य क्षतध्वान्त ! हे !, न तव रविभया समानस्य रुच्याऽङ्गहाराहितेऽपारिजातस्य भास्वन् ! महे लास्यभारोचिते । मुदितविभवसन्निधानेऽसमोहस्य सिद्धार्थनामक्षमाभृत्कुमाराsपयस्य वाऽऽचारतः ॥ १ ॥ Jain Education International ३७१ 11 3 11 For Private & Personal Use Only 118 11 www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy