SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ न्या. पू. महो. श्रीयशोविजयजीप्रणीता-स्तुतिचतुर्विशतिका ३६९ दधद् भासांचक्रं रविकरसमूहादिव महा विभावर्योऽनाशङ्कमऽनलसमानं दितमदः ॥१॥ भवोद्भूतं भिन्द्याद् भुवि भवभृतां भव्यमहिता, जिनानामाऽऽयासं चरणमुदिताऽऽली करचितम् । शरण्यानां पुण्या त्रिभुवनहितानामुपचिताऽऽ जिनानामायासंचरणमुदितालीकरचितम् ॥२॥ जिनानां सिद्धान्तश्चरणपटु कुर्यान्मम मनोऽ पराभूतिर्लोके शमहितपदानामऽविरतम् । यतः स्याञ्चक्रित्वत्रिदशविभुताद्या भवभृतां, परा भूतिर्लोकेशमहितपदानामविरतम् ॥३॥ गजव्यालव्याघ्रानलजलसमिद्वन्धनरुजोऽ गदाक्षाऽऽलीकालीनयमवति विश्वासमहिता । जनैर्विश्वध्येया विघटयतु देवी करलसद् गदाक्षाली काली नयमऽवति विश्वाऽसमहिता ॥४॥ अथ श्रीनेमिजिनस्तुतिः । १ ( शार्दूलविक्रीडितवृत्तम् ) त्वं येनाक्षतधीरिमा गुणनिधिः प्रेम्णा वितन्वन् सदा, नेमेऽकान्तमहामना विलसतां राजीमतीरागतः । कुर्यास्तस्य शिवं शिवाङ्गज ! भवाम्भोधौ न सौभाग्यभाग, नेमे ! कान्तमहामऽनाविल ! सतां राजीमतीरागतः ॥१॥ जीयासुर्जिनपुङ्गवा जयति ते राज्यर्द्धिषु प्रोल्लसद्धामानेकपराजितासु विभयासन्नाभिरामोदिताः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy