SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ स्तुतितरङ्गिणी : सप्तमस्तक अथ श्रीमुनिसुव्रतजिनस्तुतिः । १ ( नर्दटकवृत्तम् ) तव मुनिसुव्रत ! क्रमयुगं ननु कः प्रतिभा वनघन ! रोहितं नमति मानितमोहरणम् । नतसुरमौलिरत्नविभया विनयेन विभ वनघ ! नरो हितं न मतिमानितमोहरणम् ॥१॥ अवति जगन्ति याऽऽशु भवती मयि पारगता वलि ! तरसेहितानि सुरवा रसभाजि तया । दिशतु गिरा निरस्तमदना रमणीहसिता वलितरसे ! हितानि सुरवारसभाजितया ॥२॥ यतिभिरधीतमाहतमतं नयवज्रहताऽ घनगमऽभङ्गमानमरणैरनुयोगभृतम् । अतिहितहेतुतां दधदऽपास्तभवं रहितं, - घनगमभङ्गमाऽऽनम रणैरनु योगभृतम् ॥३॥ वितरतु वाञ्छितं कनकरुग् भुवि गौर्ययशो हृदिततमा महाशुभविनोदिविमानवताम् । रिपुमदनाशिनी विलसितेन मुदं ददती, हृदि ततमाऽऽमहाऽऽशु भविनो दिवि मानवताम् ॥४॥ अथ श्रीनमिजिनस्तुतिः । १ (शिखरिणीवृत्तम् ) यतो यान्ति क्षिप्रं नमिरघवने नाऽत्र तनुते, विभावों नाशं कमऽनलसमाऽऽनन्दितमऽदः । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy