SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ३६६ इह भवति विना यं मानसं हन्त केषामहति सुरमणीनां वै भवे सन्निधाने जयति जिनततिः सा विश्वमाधातुमीशाऽ स्तुतितरङ्गिणी : सप्तमस्त मदयतिमहिताऽरं किन्न रीणामपाशम् । विलसितमपि यस्या हन्त नैव स्म चित्तं, मदयति महि तारं किन्नरीणामपाशम् अवतु गदितमाप्तैस्त्वा मतं जन्मसिन्धौ, परमतरणहेतु च्छायया भासमानैः । विविधनयसमूहस्थानसङ्गत्यपास्ता परमतरण ! हेऽतुच्छायया भासमानैः कलितमदनलीलाऽधिष्ठिता चारु कान्तात्, सदसिरुचितमाराद् धामहन्तापकारम् । हरतु पुरुषदत्ता तन्वती शर्म पुंसां, सदसि रुचितमाऽऽराद्धाऽमहं तापकार म् Jain Education International ॥ १ । For Private & Personal Use Only ॥ २ ॥ ३ । अथ श्रीअरजिनस्तुतिः । १ (द्विपदीवृत्तम् ) हरन्तं संस्तवीम्यहं त्वामरजिन ! सततं भवोद्भवामानमदसुरसार्थवाचंयम ! दम्भरताधिपापदम् । विगणितचक्रवर्तिर्वैभवमुद्दामपराक्रमं हता मानमद ! सुरसार्थवाचं यमदं भरताधिपाऽऽपदम् ॥१ भीमभवं हरन्तमपगतमदको पाटोपमर्हतां, स्मरतरणाधिकारमुदितापदमुद्यमविरतमुत्करम् । 1181 www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy