SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३६४ स्तुतितरङ्गिणी : सप्तमस्तरङ्गा अथ श्रीअनन्तजिनस्तुतिः । १ ( द्रुतविलम्बितवृत्तम् ) कलितमोदमऽनन्तरसाश्रये, शिवपदे स्थितमऽस्तभवापदम् । त्रिदशपूज्यमनन्तजितं जिनं, कलितमोदमनं तरसाऽऽश्रये ॥१॥ जिनवरा गततापदरोचितां, प्रददतां पदवीं मम शाश्वतीम् । दुरितहृद्वचना न कदाचनाऽऽ-जिनवरागततापदरोचिताम् ॥२॥ सुरसमानसदक्षरहस्य ! ते, मधुरिमाऽऽगम ! सोऽस्तु शिवाय नः । जगति येन सुधाऽपि घनप्रभा-सुरसमानसदक्षर ! हस्यते ॥३॥ सदसिरऽक्षति भासुरवाजिनं, जगदिता फलकेषुधनुर्धरा । जयति येयमिह प्रणताऽच्युता, सदसिरक्षतिभा सुरवा जिनम् ॥४॥ अथ श्रीधर्मजिनस्तुतिः । १ ( अनुष्टुप्वृत्तम् ) श्रीधर्म ! तव कर्मद्रु-वारणस्य सदायते ! । स्तवं कर्तुं कृतद्वेषि-वारणस्य सदा यते ॥१॥ गिरा त्रिजगदुद्धारं, भाऽसमाना ततान या । . श्रिया जीयाजिनाली सा, भासमानाऽततानया ॥२॥ वचः पापहरं दत्त-सातं केवलिनोदितम् । भवे त्राणाय गहने, सातङ्केऽबलिनोदितम् ॥३॥ दद्युः प्रसादाः प्रज्ञप्त्याः, शक्तिमऽत्या जितादराः । तस्या यया द्विषां सर्वे, शक्तिमत्या जिता दराः ॥४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy