SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३६२ स्तुतितरङ्गिणी : सप्तमस्तरा जन ! तव मनो यायाच्छायामयः समयो गल नवरतमलो भावस्थामाश्रयं नयशोभितः ॥३॥ सुकृतपटुतां विघ्नोच्छित्त्या तवारिहतिक्षमाs पविफलकरा |त्यागेहाऽऽघनाघनराजिता । वितरतु महाकाली घण्टाक्षसन्ततिविस्फुरत् , पविफलकरा शुत्यागेहा घनाघनराजिता ॥४॥ अथ श्रीवासुपूज्यजिनस्तुतिः । १ ( स्रग्धरावृत्तम् ) पद्मोल्लासे पटुत्वं दधदधिकरुचिर्वासुपूज्याऽर्कतुल्यो, लोकं सद्धीरपाताशमरुचिरपवित्रासहारिप्रभाऽव । लुम्पन् स्वैर्गोविलासै गति घनतमो दुर्नयध्वस्ततत्त्वालोकं सद्धीर ! पाता शमरुचिरपवित्रास ! हारिप्रभाव ! ॥१॥ लोकानां पूरयन्ती सपदि भगवतां जन्मसंज्ञे गतिमें, हृद्या राजी वनेऽत्राऽभवतुदऽमरसार्थानताऽपातमोहा । साक्षात् किं कल्पवल्लिर्विबुधपरिगता क्रोधमानार्त्तिमायाहृद्या राजीवनेत्रा भवतु दमरसाऑनतापा तमोहा ॥२॥ उत्तुङ्गस्त्वय्यभङ्गः प्रथयति सुकृतं चारुपीयूषपानाssस्वादे शस्तादराऽतिक्षतशुचि सदनेकान्त ! सिद्धान्तरागः । रङ्गद्भङ्गप्रसङ्गोल्लसदसमनये निर्मितानङ्गभङ्ग-. स्वादेश ! स्तादऽरातिक्षतशुचिसदने कान्तसिद्धान्त ! रागः ॥३॥ वाग्देवि ! प्रीणयन्ती पटुविविधनयोनीतशास्त्रार्थनिष्ठाशङ्कान्ते ! देहि नव्येरितरणकुशले ! सुध्रुवा देवि ! शिष्टम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003302
Book TitleStuti Tarangini Part 01
Original Sutra AuthorN/A
AuthorBhadrankarsuri
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year
Total Pages564
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy